सुबन्तावली ?उपसञ्जात

Roma

पुमान्एकद्विबहु
प्रथमाउपसञ्जातः उपसञ्जातौ उपसञ्जाताः
सम्बोधनम्उपसञ्जात उपसञ्जातौ उपसञ्जाताः
द्वितीयाउपसञ्जातम् उपसञ्जातौ उपसञ्जातान्
तृतीयाउपसञ्जातेन उपसञ्जाताभ्याम् उपसञ्जातैः उपसञ्जातेभिः
चतुर्थीउपसञ्जाताय उपसञ्जाताभ्याम् उपसञ्जातेभ्यः
पञ्चमीउपसञ्जातात् उपसञ्जाताभ्याम् उपसञ्जातेभ्यः
षष्ठीउपसञ्जातस्य उपसञ्जातयोः उपसञ्जातानाम्
सप्तमीउपसञ्जाते उपसञ्जातयोः उपसञ्जातेषु

समास उपसञ्जात

अव्यय ॰उपसञ्जातम् ॰उपसञ्जातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria