Declension table of ?upasaṃhata

Deva

NeuterSingularDualPlural
Nominativeupasaṃhatam upasaṃhate upasaṃhatāni
Vocativeupasaṃhata upasaṃhate upasaṃhatāni
Accusativeupasaṃhatam upasaṃhate upasaṃhatāni
Instrumentalupasaṃhatena upasaṃhatābhyām upasaṃhataiḥ
Dativeupasaṃhatāya upasaṃhatābhyām upasaṃhatebhyaḥ
Ablativeupasaṃhatāt upasaṃhatābhyām upasaṃhatebhyaḥ
Genitiveupasaṃhatasya upasaṃhatayoḥ upasaṃhatānām
Locativeupasaṃhate upasaṃhatayoḥ upasaṃhateṣu

Compound upasaṃhata -

Adverb -upasaṃhatam -upasaṃhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria