सुबन्तावली ?उपसंहत

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपसंहतम् उपसंहते उपसंहतानि
सम्बोधनम्उपसंहत उपसंहते उपसंहतानि
द्वितीयाउपसंहतम् उपसंहते उपसंहतानि
तृतीयाउपसंहतेन उपसंहताभ्याम् उपसंहतैः
चतुर्थीउपसंहताय उपसंहताभ्याम् उपसंहतेभ्यः
पञ्चमीउपसंहतात् उपसंहताभ्याम् उपसंहतेभ्यः
षष्ठीउपसंहतस्य उपसंहतयोः उपसंहतानाम्
सप्तमीउपसंहते उपसंहतयोः उपसंहतेषु

समास उपसंहत

अव्यय ॰उपसंहतम् ॰उपसंहतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria