Declension table of ?upasaṃhāraprakaraṇa

Deva

NeuterSingularDualPlural
Nominativeupasaṃhāraprakaraṇam upasaṃhāraprakaraṇe upasaṃhāraprakaraṇāni
Vocativeupasaṃhāraprakaraṇa upasaṃhāraprakaraṇe upasaṃhāraprakaraṇāni
Accusativeupasaṃhāraprakaraṇam upasaṃhāraprakaraṇe upasaṃhāraprakaraṇāni
Instrumentalupasaṃhāraprakaraṇena upasaṃhāraprakaraṇābhyām upasaṃhāraprakaraṇaiḥ
Dativeupasaṃhāraprakaraṇāya upasaṃhāraprakaraṇābhyām upasaṃhāraprakaraṇebhyaḥ
Ablativeupasaṃhāraprakaraṇāt upasaṃhāraprakaraṇābhyām upasaṃhāraprakaraṇebhyaḥ
Genitiveupasaṃhāraprakaraṇasya upasaṃhāraprakaraṇayoḥ upasaṃhāraprakaraṇānām
Locativeupasaṃhāraprakaraṇe upasaṃhāraprakaraṇayoḥ upasaṃhāraprakaraṇeṣu

Compound upasaṃhāraprakaraṇa -

Adverb -upasaṃhāraprakaraṇam -upasaṃhāraprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria