सुबन्तावली ?उपसंहारप्रकरण

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपसंहारप्रकरणम् उपसंहारप्रकरणे उपसंहारप्रकरणानि
सम्बोधनम्उपसंहारप्रकरण उपसंहारप्रकरणे उपसंहारप्रकरणानि
द्वितीयाउपसंहारप्रकरणम् उपसंहारप्रकरणे उपसंहारप्रकरणानि
तृतीयाउपसंहारप्रकरणेन उपसंहारप्रकरणाभ्याम् उपसंहारप्रकरणैः
चतुर्थीउपसंहारप्रकरणाय उपसंहारप्रकरणाभ्याम् उपसंहारप्रकरणेभ्यः
पञ्चमीउपसंहारप्रकरणात् उपसंहारप्रकरणाभ्याम् उपसंहारप्रकरणेभ्यः
षष्ठीउपसंहारप्रकरणस्य उपसंहारप्रकरणयोः उपसंहारप्रकरणानाम्
सप्तमीउपसंहारप्रकरणे उपसंहारप्रकरणयोः उपसंहारप्रकरणेषु

समास उपसंहारप्रकरण

अव्यय ॰उपसंहारप्रकरणम् ॰उपसंहारप्रकरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria