Declension table of upasaṅgrahaṇa

Deva

NeuterSingularDualPlural
Nominativeupasaṅgrahaṇam upasaṅgrahaṇe upasaṅgrahaṇāni
Vocativeupasaṅgrahaṇa upasaṅgrahaṇe upasaṅgrahaṇāni
Accusativeupasaṅgrahaṇam upasaṅgrahaṇe upasaṅgrahaṇāni
Instrumentalupasaṅgrahaṇena upasaṅgrahaṇābhyām upasaṅgrahaṇaiḥ
Dativeupasaṅgrahaṇāya upasaṅgrahaṇābhyām upasaṅgrahaṇebhyaḥ
Ablativeupasaṅgrahaṇāt upasaṅgrahaṇābhyām upasaṅgrahaṇebhyaḥ
Genitiveupasaṅgrahaṇasya upasaṅgrahaṇayoḥ upasaṅgrahaṇānām
Locativeupasaṅgrahaṇe upasaṅgrahaṇayoḥ upasaṅgrahaṇeṣu

Compound upasaṅgrahaṇa -

Adverb -upasaṅgrahaṇam -upasaṅgrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria