सुबन्तावली उपसङ्ग्रहण

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपसङ्ग्रहणम् उपसङ्ग्रहणे उपसङ्ग्रहणानि
सम्बोधनम्उपसङ्ग्रहण उपसङ्ग्रहणे उपसङ्ग्रहणानि
द्वितीयाउपसङ्ग्रहणम् उपसङ्ग्रहणे उपसङ्ग्रहणानि
तृतीयाउपसङ्ग्रहणेन उपसङ्ग्रहणाभ्याम् उपसङ्ग्रहणैः
चतुर्थीउपसङ्ग्रहणाय उपसङ्ग्रहणाभ्याम् उपसङ्ग्रहणेभ्यः
पञ्चमीउपसङ्ग्रहणात् उपसङ्ग्रहणाभ्याम् उपसङ्ग्रहणेभ्यः
षष्ठीउपसङ्ग्रहणस्य उपसङ्ग्रहणयोः उपसङ्ग्रहणानाम्
सप्तमीउपसङ्ग्रहणे उपसङ्ग्रहणयोः उपसङ्ग्रहणेषु

समास उपसङ्ग्रहण

अव्यय ॰उपसङ्ग्रहणम् ॰उपसङ्ग्रहणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria