Declension table of upasaṅgṛhītaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upasaṅgṛhītam | upasaṅgṛhīte | upasaṅgṛhītāni |
Vocative | upasaṅgṛhīta | upasaṅgṛhīte | upasaṅgṛhītāni |
Accusative | upasaṅgṛhītam | upasaṅgṛhīte | upasaṅgṛhītāni |
Instrumental | upasaṅgṛhītena | upasaṅgṛhītābhyām | upasaṅgṛhītaiḥ |
Dative | upasaṅgṛhītāya | upasaṅgṛhītābhyām | upasaṅgṛhītebhyaḥ |
Ablative | upasaṅgṛhītāt | upasaṅgṛhītābhyām | upasaṅgṛhītebhyaḥ |
Genitive | upasaṅgṛhītasya | upasaṅgṛhītayoḥ | upasaṅgṛhītānām |
Locative | upasaṅgṛhīte | upasaṅgṛhītayoḥ | upasaṅgṛhīteṣu |