Declension table of ?upasaṅgṛhīta

Deva

MasculineSingularDualPlural
Nominativeupasaṅgṛhītaḥ upasaṅgṛhītau upasaṅgṛhītāḥ
Vocativeupasaṅgṛhīta upasaṅgṛhītau upasaṅgṛhītāḥ
Accusativeupasaṅgṛhītam upasaṅgṛhītau upasaṅgṛhītān
Instrumentalupasaṅgṛhītena upasaṅgṛhītābhyām upasaṅgṛhītaiḥ upasaṅgṛhītebhiḥ
Dativeupasaṅgṛhītāya upasaṅgṛhītābhyām upasaṅgṛhītebhyaḥ
Ablativeupasaṅgṛhītāt upasaṅgṛhītābhyām upasaṅgṛhītebhyaḥ
Genitiveupasaṅgṛhītasya upasaṅgṛhītayoḥ upasaṅgṛhītānām
Locativeupasaṅgṛhīte upasaṅgṛhītayoḥ upasaṅgṛhīteṣu

Compound upasaṅgṛhīta -

Adverb -upasaṅgṛhītam -upasaṅgṛhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria