Declension table of upasaṅgṛhītaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upasaṅgṛhītaḥ | upasaṅgṛhītau | upasaṅgṛhītāḥ |
Vocative | upasaṅgṛhīta | upasaṅgṛhītau | upasaṅgṛhītāḥ |
Accusative | upasaṅgṛhītam | upasaṅgṛhītau | upasaṅgṛhītān |
Instrumental | upasaṅgṛhītena | upasaṅgṛhītābhyām | upasaṅgṛhītaiḥ |
Dative | upasaṅgṛhītāya | upasaṅgṛhītābhyām | upasaṅgṛhītebhyaḥ |
Ablative | upasaṅgṛhītāt | upasaṅgṛhītābhyām | upasaṅgṛhītebhyaḥ |
Genitive | upasaṅgṛhītasya | upasaṅgṛhītayoḥ | upasaṅgṛhītānām |
Locative | upasaṅgṛhīte | upasaṅgṛhītayoḥ | upasaṅgṛhīteṣu |