सुबन्तावली ?उपसङ्गृहीत

Roma

पुमान्एकद्विबहु
प्रथमाउपसङ्गृहीतः उपसङ्गृहीतौ उपसङ्गृहीताः
सम्बोधनम्उपसङ्गृहीत उपसङ्गृहीतौ उपसङ्गृहीताः
द्वितीयाउपसङ्गृहीतम् उपसङ्गृहीतौ उपसङ्गृहीतान्
तृतीयाउपसङ्गृहीतेन उपसङ्गृहीताभ्याम् उपसङ्गृहीतैः उपसङ्गृहीतेभिः
चतुर्थीउपसङ्गृहीताय उपसङ्गृहीताभ्याम् उपसङ्गृहीतेभ्यः
पञ्चमीउपसङ्गृहीतात् उपसङ्गृहीताभ्याम् उपसङ्गृहीतेभ्यः
षष्ठीउपसङ्गृहीतस्य उपसङ्गृहीतयोः उपसङ्गृहीतानाम्
सप्तमीउपसङ्गृहीते उपसङ्गृहीतयोः उपसङ्गृहीतेषु

समास उपसङ्गृहीत

अव्यय ॰उपसङ्गृहीतम् ॰उपसङ्गृहीतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria