Declension table of ?upasṛtavat

Deva

MasculineSingularDualPlural
Nominativeupasṛtavān upasṛtavantau upasṛtavantaḥ
Vocativeupasṛtavan upasṛtavantau upasṛtavantaḥ
Accusativeupasṛtavantam upasṛtavantau upasṛtavataḥ
Instrumentalupasṛtavatā upasṛtavadbhyām upasṛtavadbhiḥ
Dativeupasṛtavate upasṛtavadbhyām upasṛtavadbhyaḥ
Ablativeupasṛtavataḥ upasṛtavadbhyām upasṛtavadbhyaḥ
Genitiveupasṛtavataḥ upasṛtavatoḥ upasṛtavatām
Locativeupasṛtavati upasṛtavatoḥ upasṛtavatsu

Compound upasṛtavat -

Adverb -upasṛtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria