सुबन्तावली ?उपसृतवत्

Roma

पुमान्एकद्विबहु
प्रथमाउपसृतवान् उपसृतवन्तौ उपसृतवन्तः
सम्बोधनम्उपसृतवन् उपसृतवन्तौ उपसृतवन्तः
द्वितीयाउपसृतवन्तम् उपसृतवन्तौ उपसृतवतः
तृतीयाउपसृतवता उपसृतवद्भ्याम् उपसृतवद्भिः
चतुर्थीउपसृतवते उपसृतवद्भ्याम् उपसृतवद्भ्यः
पञ्चमीउपसृतवतः उपसृतवद्भ्याम् उपसृतवद्भ्यः
षष्ठीउपसृतवतः उपसृतवतोः उपसृतवताम्
सप्तमीउपसृतवति उपसृतवतोः उपसृतवत्सु

समास उपसृतवत्

अव्यय ॰उपसृतवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria