Declension table of ?uparitana

Deva

MasculineSingularDualPlural
Nominativeuparitanaḥ uparitanau uparitanāḥ
Vocativeuparitana uparitanau uparitanāḥ
Accusativeuparitanam uparitanau uparitanān
Instrumentaluparitanena uparitanābhyām uparitanaiḥ uparitanebhiḥ
Dativeuparitanāya uparitanābhyām uparitanebhyaḥ
Ablativeuparitanāt uparitanābhyām uparitanebhyaḥ
Genitiveuparitanasya uparitanayoḥ uparitanānām
Locativeuparitane uparitanayoḥ uparitaneṣu

Compound uparitana -

Adverb -uparitanam -uparitanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria