सुबन्तावली ?उपरितन

Roma

पुमान्एकद्विबहु
प्रथमाउपरितनः उपरितनौ उपरितनाः
सम्बोधनम्उपरितन उपरितनौ उपरितनाः
द्वितीयाउपरितनम् उपरितनौ उपरितनान्
तृतीयाउपरितनेन उपरितनाभ्याम् उपरितनैः उपरितनेभिः
चतुर्थीउपरितनाय उपरितनाभ्याम् उपरितनेभ्यः
पञ्चमीउपरितनात् उपरितनाभ्याम् उपरितनेभ्यः
षष्ठीउपरितनस्य उपरितनयोः उपरितनानाम्
सप्तमीउपरितने उपरितनयोः उपरितनेषु

समास उपरितन

अव्यय ॰उपरितनम् ॰उपरितनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria