Declension table of ?uparidaśa

Deva

MasculineSingularDualPlural
Nominativeuparidaśaḥ uparidaśau uparidaśāḥ
Vocativeuparidaśa uparidaśau uparidaśāḥ
Accusativeuparidaśam uparidaśau uparidaśān
Instrumentaluparidaśena uparidaśābhyām uparidaśaiḥ uparidaśebhiḥ
Dativeuparidaśāya uparidaśābhyām uparidaśebhyaḥ
Ablativeuparidaśāt uparidaśābhyām uparidaśebhyaḥ
Genitiveuparidaśasya uparidaśayoḥ uparidaśānām
Locativeuparidaśe uparidaśayoḥ uparidaśeṣu

Compound uparidaśa -

Adverb -uparidaśam -uparidaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria