सुबन्तावली ?उपरिदश

Roma

पुमान्एकद्विबहु
प्रथमाउपरिदशः उपरिदशौ उपरिदशाः
सम्बोधनम्उपरिदश उपरिदशौ उपरिदशाः
द्वितीयाउपरिदशम् उपरिदशौ उपरिदशान्
तृतीयाउपरिदशेन उपरिदशाभ्याम् उपरिदशैः उपरिदशेभिः
चतुर्थीउपरिदशाय उपरिदशाभ्याम् उपरिदशेभ्यः
पञ्चमीउपरिदशात् उपरिदशाभ्याम् उपरिदशेभ्यः
षष्ठीउपरिदशस्य उपरिदशयोः उपरिदशानाम्
सप्तमीउपरिदशे उपरिदशयोः उपरिदशेषु

समास उपरिदश

अव्यय ॰उपरिदशम् ॰उपरिदशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria