Declension table of uparicara

Deva

NeuterSingularDualPlural
Nominativeuparicaram uparicare uparicarāṇi
Vocativeuparicara uparicare uparicarāṇi
Accusativeuparicaram uparicare uparicarāṇi
Instrumentaluparicareṇa uparicarābhyām uparicaraiḥ
Dativeuparicarāya uparicarābhyām uparicarebhyaḥ
Ablativeuparicarāt uparicarābhyām uparicarebhyaḥ
Genitiveuparicarasya uparicarayoḥ uparicarāṇām
Locativeuparicare uparicarayoḥ uparicareṣu

Compound uparicara -

Adverb -uparicaram -uparicarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria