Declension table of ?upariṣṭāllakṣaṇa

Deva

MasculineSingularDualPlural
Nominativeupariṣṭāllakṣaṇaḥ upariṣṭāllakṣaṇau upariṣṭāllakṣaṇāḥ
Vocativeupariṣṭāllakṣaṇa upariṣṭāllakṣaṇau upariṣṭāllakṣaṇāḥ
Accusativeupariṣṭāllakṣaṇam upariṣṭāllakṣaṇau upariṣṭāllakṣaṇān
Instrumentalupariṣṭāllakṣaṇena upariṣṭāllakṣaṇābhyām upariṣṭāllakṣaṇaiḥ upariṣṭāllakṣaṇebhiḥ
Dativeupariṣṭāllakṣaṇāya upariṣṭāllakṣaṇābhyām upariṣṭāllakṣaṇebhyaḥ
Ablativeupariṣṭāllakṣaṇāt upariṣṭāllakṣaṇābhyām upariṣṭāllakṣaṇebhyaḥ
Genitiveupariṣṭāllakṣaṇasya upariṣṭāllakṣaṇayoḥ upariṣṭāllakṣaṇānām
Locativeupariṣṭāllakṣaṇe upariṣṭāllakṣaṇayoḥ upariṣṭāllakṣaṇeṣu

Compound upariṣṭāllakṣaṇa -

Adverb -upariṣṭāllakṣaṇam -upariṣṭāllakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria