सुबन्तावली ?उपरिष्टाल्लक्षण

Roma

पुमान्एकद्विबहु
प्रथमाउपरिष्टाल्लक्षणः उपरिष्टाल्लक्षणौ उपरिष्टाल्लक्षणाः
सम्बोधनम्उपरिष्टाल्लक्षण उपरिष्टाल्लक्षणौ उपरिष्टाल्लक्षणाः
द्वितीयाउपरिष्टाल्लक्षणम् उपरिष्टाल्लक्षणौ उपरिष्टाल्लक्षणान्
तृतीयाउपरिष्टाल्लक्षणेन उपरिष्टाल्लक्षणाभ्याम् उपरिष्टाल्लक्षणैः उपरिष्टाल्लक्षणेभिः
चतुर्थीउपरिष्टाल्लक्षणाय उपरिष्टाल्लक्षणाभ्याम् उपरिष्टाल्लक्षणेभ्यः
पञ्चमीउपरिष्टाल्लक्षणात् उपरिष्टाल्लक्षणाभ्याम् उपरिष्टाल्लक्षणेभ्यः
षष्ठीउपरिष्टाल्लक्षणस्य उपरिष्टाल्लक्षणयोः उपरिष्टाल्लक्षणानाम्
सप्तमीउपरिष्टाल्लक्षणे उपरिष्टाल्लक्षणयोः उपरिष्टाल्लक्षणेषु

समास उपरिष्टाल्लक्षण

अव्यय ॰उपरिष्टाल्लक्षणम् ॰उपरिष्टाल्लक्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria