Declension table of ?uparataspṛha

Deva

MasculineSingularDualPlural
Nominativeuparataspṛhaḥ uparataspṛhau uparataspṛhāḥ
Vocativeuparataspṛha uparataspṛhau uparataspṛhāḥ
Accusativeuparataspṛham uparataspṛhau uparataspṛhān
Instrumentaluparataspṛheṇa uparataspṛhābhyām uparataspṛhaiḥ uparataspṛhebhiḥ
Dativeuparataspṛhāya uparataspṛhābhyām uparataspṛhebhyaḥ
Ablativeuparataspṛhāt uparataspṛhābhyām uparataspṛhebhyaḥ
Genitiveuparataspṛhasya uparataspṛhayoḥ uparataspṛhāṇām
Locativeuparataspṛhe uparataspṛhayoḥ uparataspṛheṣu

Compound uparataspṛha -

Adverb -uparataspṛham -uparataspṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria