सुबन्तावली ?उपरतस्पृह

Roma

पुमान्एकद्विबहु
प्रथमाउपरतस्पृहः उपरतस्पृहौ उपरतस्पृहाः
सम्बोधनम्उपरतस्पृह उपरतस्पृहौ उपरतस्पृहाः
द्वितीयाउपरतस्पृहम् उपरतस्पृहौ उपरतस्पृहान्
तृतीयाउपरतस्पृहेण उपरतस्पृहाभ्याम् उपरतस्पृहैः उपरतस्पृहेभिः
चतुर्थीउपरतस्पृहाय उपरतस्पृहाभ्याम् उपरतस्पृहेभ्यः
पञ्चमीउपरतस्पृहात् उपरतस्पृहाभ्याम् उपरतस्पृहेभ्यः
षष्ठीउपरतस्पृहस्य उपरतस्पृहयोः उपरतस्पृहाणाम्
सप्तमीउपरतस्पृहे उपरतस्पृहयोः उपरतस्पृहेषु

समास उपरतस्पृह

अव्यय ॰उपरतस्पृहम् ॰उपरतस्पृहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria