Declension table of ?uparasa

Deva

MasculineSingularDualPlural
Nominativeuparasaḥ uparasau uparasāḥ
Vocativeuparasa uparasau uparasāḥ
Accusativeuparasam uparasau uparasān
Instrumentaluparasena uparasābhyām uparasaiḥ uparasebhiḥ
Dativeuparasāya uparasābhyām uparasebhyaḥ
Ablativeuparasāt uparasābhyām uparasebhyaḥ
Genitiveuparasasya uparasayoḥ uparasānām
Locativeuparase uparasayoḥ uparaseṣu

Compound uparasa -

Adverb -uparasam -uparasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria