सुबन्तावली ?उपरस

Roma

पुमान्एकद्विबहु
प्रथमाउपरसः उपरसौ उपरसाः
सम्बोधनम्उपरस उपरसौ उपरसाः
द्वितीयाउपरसम् उपरसौ उपरसान्
तृतीयाउपरसेन उपरसाभ्याम् उपरसैः उपरसेभिः
चतुर्थीउपरसाय उपरसाभ्याम् उपरसेभ्यः
पञ्चमीउपरसात् उपरसाभ्याम् उपरसेभ्यः
षष्ठीउपरसस्य उपरसयोः उपरसानाम्
सप्तमीउपरसे उपरसयोः उपरसेषु

समास उपरस

अव्यय ॰उपरसम् ॰उपरसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria