Declension table of uparakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeuparakṣaṇam uparakṣaṇe uparakṣaṇāni
Vocativeuparakṣaṇa uparakṣaṇe uparakṣaṇāni
Accusativeuparakṣaṇam uparakṣaṇe uparakṣaṇāni
Instrumentaluparakṣaṇena uparakṣaṇābhyām uparakṣaṇaiḥ
Dativeuparakṣaṇāya uparakṣaṇābhyām uparakṣaṇebhyaḥ
Ablativeuparakṣaṇāt uparakṣaṇābhyām uparakṣaṇebhyaḥ
Genitiveuparakṣaṇasya uparakṣaṇayoḥ uparakṣaṇānām
Locativeuparakṣaṇe uparakṣaṇayoḥ uparakṣaṇeṣu

Compound uparakṣaṇa -

Adverb -uparakṣaṇam -uparakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria