Declension table of ?uparacitā

Deva

FeminineSingularDualPlural
Nominativeuparacitā uparacite uparacitāḥ
Vocativeuparacite uparacite uparacitāḥ
Accusativeuparacitām uparacite uparacitāḥ
Instrumentaluparacitayā uparacitābhyām uparacitābhiḥ
Dativeuparacitāyai uparacitābhyām uparacitābhyaḥ
Ablativeuparacitāyāḥ uparacitābhyām uparacitābhyaḥ
Genitiveuparacitāyāḥ uparacitayoḥ uparacitānām
Locativeuparacitāyām uparacitayoḥ uparacitāsu

Adverb -uparacitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria