सुबन्तावली ?उपरचिता

Roma

स्त्रीएकद्विबहु
प्रथमाउपरचिता उपरचिते उपरचिताः
सम्बोधनम्उपरचिते उपरचिते उपरचिताः
द्वितीयाउपरचिताम् उपरचिते उपरचिताः
तृतीयाउपरचितया उपरचिताभ्याम् उपरचिताभिः
चतुर्थीउपरचितायै उपरचिताभ्याम् उपरचिताभ्यः
पञ्चमीउपरचितायाः उपरचिताभ्याम् उपरचिताभ्यः
षष्ठीउपरचितायाः उपरचितयोः उपरचितानाम्
सप्तमीउपरचितायाम् उपरचितयोः उपरचितासु

अव्यय ॰उपरचितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria