Declension table of ?uparāgavat

Deva

MasculineSingularDualPlural
Nominativeuparāgavān uparāgavantau uparāgavantaḥ
Vocativeuparāgavan uparāgavantau uparāgavantaḥ
Accusativeuparāgavantam uparāgavantau uparāgavataḥ
Instrumentaluparāgavatā uparāgavadbhyām uparāgavadbhiḥ
Dativeuparāgavate uparāgavadbhyām uparāgavadbhyaḥ
Ablativeuparāgavataḥ uparāgavadbhyām uparāgavadbhyaḥ
Genitiveuparāgavataḥ uparāgavatoḥ uparāgavatām
Locativeuparāgavati uparāgavatoḥ uparāgavatsu

Compound uparāgavat -

Adverb -uparāgavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria