सुबन्तावली ?उपरागवत्

Roma

पुमान्एकद्विबहु
प्रथमाउपरागवान् उपरागवन्तौ उपरागवन्तः
सम्बोधनम्उपरागवन् उपरागवन्तौ उपरागवन्तः
द्वितीयाउपरागवन्तम् उपरागवन्तौ उपरागवतः
तृतीयाउपरागवता उपरागवद्भ्याम् उपरागवद्भिः
चतुर्थीउपरागवते उपरागवद्भ्याम् उपरागवद्भ्यः
पञ्चमीउपरागवतः उपरागवद्भ्याम् उपरागवद्भ्यः
षष्ठीउपरागवतः उपरागवतोः उपरागवताम्
सप्तमीउपरागवति उपरागवतोः उपरागवत्सु

समास उपरागवत्

अव्यय ॰उपरागवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria