Declension table of ?upaplutekṣaṇa

Deva

MasculineSingularDualPlural
Nominativeupaplutekṣaṇaḥ upaplutekṣaṇau upaplutekṣaṇāḥ
Vocativeupaplutekṣaṇa upaplutekṣaṇau upaplutekṣaṇāḥ
Accusativeupaplutekṣaṇam upaplutekṣaṇau upaplutekṣaṇān
Instrumentalupaplutekṣaṇena upaplutekṣaṇābhyām upaplutekṣaṇaiḥ upaplutekṣaṇebhiḥ
Dativeupaplutekṣaṇāya upaplutekṣaṇābhyām upaplutekṣaṇebhyaḥ
Ablativeupaplutekṣaṇāt upaplutekṣaṇābhyām upaplutekṣaṇebhyaḥ
Genitiveupaplutekṣaṇasya upaplutekṣaṇayoḥ upaplutekṣaṇānām
Locativeupaplutekṣaṇe upaplutekṣaṇayoḥ upaplutekṣaṇeṣu

Compound upaplutekṣaṇa -

Adverb -upaplutekṣaṇam -upaplutekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria