सुबन्तावली ?उपप्लुतेक्षण

Roma

पुमान्एकद्विबहु
प्रथमाउपप्लुतेक्षणः उपप्लुतेक्षणौ उपप्लुतेक्षणाः
सम्बोधनम्उपप्लुतेक्षण उपप्लुतेक्षणौ उपप्लुतेक्षणाः
द्वितीयाउपप्लुतेक्षणम् उपप्लुतेक्षणौ उपप्लुतेक्षणान्
तृतीयाउपप्लुतेक्षणेन उपप्लुतेक्षणाभ्याम् उपप्लुतेक्षणैः उपप्लुतेक्षणेभिः
चतुर्थीउपप्लुतेक्षणाय उपप्लुतेक्षणाभ्याम् उपप्लुतेक्षणेभ्यः
पञ्चमीउपप्लुतेक्षणात् उपप्लुतेक्षणाभ्याम् उपप्लुतेक्षणेभ्यः
षष्ठीउपप्लुतेक्षणस्य उपप्लुतेक्षणयोः उपप्लुतेक्षणानाम्
सप्तमीउपप्लुतेक्षणे उपप्लुतेक्षणयोः उपप्लुतेक्षणेषु

समास उपप्लुतेक्षण

अव्यय ॰उपप्लुतेक्षणम् ॰उपप्लुतेक्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria