Declension table of ?upapīḍana

Deva

NeuterSingularDualPlural
Nominativeupapīḍanam upapīḍane upapīḍanāni
Vocativeupapīḍana upapīḍane upapīḍanāni
Accusativeupapīḍanam upapīḍane upapīḍanāni
Instrumentalupapīḍanena upapīḍanābhyām upapīḍanaiḥ
Dativeupapīḍanāya upapīḍanābhyām upapīḍanebhyaḥ
Ablativeupapīḍanāt upapīḍanābhyām upapīḍanebhyaḥ
Genitiveupapīḍanasya upapīḍanayoḥ upapīḍanānām
Locativeupapīḍane upapīḍanayoḥ upapīḍaneṣu

Compound upapīḍana -

Adverb -upapīḍanam -upapīḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria