सुबन्तावली ?उपपीडन

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपपीडनम् उपपीडने उपपीडनानि
सम्बोधनम्उपपीडन उपपीडने उपपीडनानि
द्वितीयाउपपीडनम् उपपीडने उपपीडनानि
तृतीयाउपपीडनेन उपपीडनाभ्याम् उपपीडनैः
चतुर्थीउपपीडनाय उपपीडनाभ्याम् उपपीडनेभ्यः
पञ्चमीउपपीडनात् उपपीडनाभ्याम् उपपीडनेभ्यः
षष्ठीउपपीडनस्य उपपीडनयोः उपपीडनानाम्
सप्तमीउपपीडने उपपीडनयोः उपपीडनेषु

समास उपपीडन

अव्यय ॰उपपीडनम् ॰उपपीडनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria