Declension table of upaparvan

Deva

NeuterSingularDualPlural
Nominativeupaparva upaparvṇī upaparvaṇī upaparvāṇi
Vocativeupaparvan upaparva upaparvṇī upaparvaṇī upaparvāṇi
Accusativeupaparva upaparvṇī upaparvaṇī upaparvāṇi
Instrumentalupaparvaṇā upaparvabhyām upaparvabhiḥ
Dativeupaparvaṇe upaparvabhyām upaparvabhyaḥ
Ablativeupaparvaṇaḥ upaparvabhyām upaparvabhyaḥ
Genitiveupaparvaṇaḥ upaparvaṇoḥ upaparvaṇām
Locativeupaparvaṇi upaparvaṇoḥ upaparvasu

Compound upaparva -

Adverb -upaparva -upaparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria