Declension table of ?upapakṣadaghna

Deva

MasculineSingularDualPlural
Nominativeupapakṣadaghnaḥ upapakṣadaghnau upapakṣadaghnāḥ
Vocativeupapakṣadaghna upapakṣadaghnau upapakṣadaghnāḥ
Accusativeupapakṣadaghnam upapakṣadaghnau upapakṣadaghnān
Instrumentalupapakṣadaghnena upapakṣadaghnābhyām upapakṣadaghnaiḥ upapakṣadaghnebhiḥ
Dativeupapakṣadaghnāya upapakṣadaghnābhyām upapakṣadaghnebhyaḥ
Ablativeupapakṣadaghnāt upapakṣadaghnābhyām upapakṣadaghnebhyaḥ
Genitiveupapakṣadaghnasya upapakṣadaghnayoḥ upapakṣadaghnānām
Locativeupapakṣadaghne upapakṣadaghnayoḥ upapakṣadaghneṣu

Compound upapakṣadaghna -

Adverb -upapakṣadaghnam -upapakṣadaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria