सुबन्तावली ?उपपक्षदघ्न

Roma

पुमान्एकद्विबहु
प्रथमाउपपक्षदघ्नः उपपक्षदघ्नौ उपपक्षदघ्नाः
सम्बोधनम्उपपक्षदघ्न उपपक्षदघ्नौ उपपक्षदघ्नाः
द्वितीयाउपपक्षदघ्नम् उपपक्षदघ्नौ उपपक्षदघ्नान्
तृतीयाउपपक्षदघ्नेन उपपक्षदघ्नाभ्याम् उपपक्षदघ्नैः उपपक्षदघ्नेभिः
चतुर्थीउपपक्षदघ्नाय उपपक्षदघ्नाभ्याम् उपपक्षदघ्नेभ्यः
पञ्चमीउपपक्षदघ्नात् उपपक्षदघ्नाभ्याम् उपपक्षदघ्नेभ्यः
षष्ठीउपपक्षदघ्नस्य उपपक्षदघ्नयोः उपपक्षदघ्नानाम्
सप्तमीउपपक्षदघ्ने उपपक्षदघ्नयोः उपपक्षदघ्नेषु

समास उपपक्षदघ्न

अव्यय ॰उपपक्षदघ्नम् ॰उपपक्षदघ्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria