Declension table of upapādana

Deva

NeuterSingularDualPlural
Nominativeupapādanam upapādane upapādanāni
Vocativeupapādana upapādane upapādanāni
Accusativeupapādanam upapādane upapādanāni
Instrumentalupapādanena upapādanābhyām upapādanaiḥ
Dativeupapādanāya upapādanābhyām upapādanebhyaḥ
Ablativeupapādanāt upapādanābhyām upapādanebhyaḥ
Genitiveupapādanasya upapādanayoḥ upapādanānām
Locativeupapādane upapādanayoḥ upapādaneṣu

Compound upapādana -

Adverb -upapādanam -upapādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria