Declension table of upaniṣadratna

Deva

NeuterSingularDualPlural
Nominativeupaniṣadratnam upaniṣadratne upaniṣadratnāni
Vocativeupaniṣadratna upaniṣadratne upaniṣadratnāni
Accusativeupaniṣadratnam upaniṣadratne upaniṣadratnāni
Instrumentalupaniṣadratnena upaniṣadratnābhyām upaniṣadratnaiḥ
Dativeupaniṣadratnāya upaniṣadratnābhyām upaniṣadratnebhyaḥ
Ablativeupaniṣadratnāt upaniṣadratnābhyām upaniṣadratnebhyaḥ
Genitiveupaniṣadratnasya upaniṣadratnayoḥ upaniṣadratnānām
Locativeupaniṣadratne upaniṣadratnayoḥ upaniṣadratneṣu

Compound upaniṣadratna -

Adverb -upaniṣadratnam -upaniṣadratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria