Declension table of ?upanāyaka

Deva

MasculineSingularDualPlural
Nominativeupanāyakaḥ upanāyakau upanāyakāḥ
Vocativeupanāyaka upanāyakau upanāyakāḥ
Accusativeupanāyakam upanāyakau upanāyakān
Instrumentalupanāyakena upanāyakābhyām upanāyakaiḥ upanāyakebhiḥ
Dativeupanāyakāya upanāyakābhyām upanāyakebhyaḥ
Ablativeupanāyakāt upanāyakābhyām upanāyakebhyaḥ
Genitiveupanāyakasya upanāyakayoḥ upanāyakānām
Locativeupanāyake upanāyakayoḥ upanāyakeṣu

Compound upanāyaka -

Adverb -upanāyakam -upanāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria