सुबन्तावली ?उपनायक

Roma

पुमान्एकद्विबहु
प्रथमाउपनायकः उपनायकौ उपनायकाः
सम्बोधनम्उपनायक उपनायकौ उपनायकाः
द्वितीयाउपनायकम् उपनायकौ उपनायकान्
तृतीयाउपनायकेन उपनायकाभ्याम् उपनायकैः उपनायकेभिः
चतुर्थीउपनायकाय उपनायकाभ्याम् उपनायकेभ्यः
पञ्चमीउपनायकात् उपनायकाभ्याम् उपनायकेभ्यः
षष्ठीउपनायकस्य उपनायकयोः उपनायकानाम्
सप्तमीउपनायके उपनायकयोः उपनायकेषु

समास उपनायक

अव्यय ॰उपनायकम् ॰उपनायकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria