Declension table of upamita

Deva

MasculineSingularDualPlural
Nominativeupamitaḥ upamitau upamitāḥ
Vocativeupamita upamitau upamitāḥ
Accusativeupamitam upamitau upamitān
Instrumentalupamitena upamitābhyām upamitaiḥ upamitebhiḥ
Dativeupamitāya upamitābhyām upamitebhyaḥ
Ablativeupamitāt upamitābhyām upamitebhyaḥ
Genitiveupamitasya upamitayoḥ upamitānām
Locativeupamite upamitayoḥ upamiteṣu

Compound upamita -

Adverb -upamitam -upamitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria