Declension table of ?upamathita

Deva

NeuterSingularDualPlural
Nominativeupamathitam upamathite upamathitāni
Vocativeupamathita upamathite upamathitāni
Accusativeupamathitam upamathite upamathitāni
Instrumentalupamathitena upamathitābhyām upamathitaiḥ
Dativeupamathitāya upamathitābhyām upamathitebhyaḥ
Ablativeupamathitāt upamathitābhyām upamathitebhyaḥ
Genitiveupamathitasya upamathitayoḥ upamathitānām
Locativeupamathite upamathitayoḥ upamathiteṣu

Compound upamathita -

Adverb -upamathitam -upamathitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria