सुबन्तावली ?उपमथित

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपमथितम् उपमथिते उपमथितानि
सम्बोधनम्उपमथित उपमथिते उपमथितानि
द्वितीयाउपमथितम् उपमथिते उपमथितानि
तृतीयाउपमथितेन उपमथिताभ्याम् उपमथितैः
चतुर्थीउपमथिताय उपमथिताभ्याम् उपमथितेभ्यः
पञ्चमीउपमथितात् उपमथिताभ्याम् उपमथितेभ्यः
षष्ठीउपमथितस्य उपमथितयोः उपमथितानाम्
सप्तमीउपमथिते उपमथितयोः उपमथितेषु

समास उपमथित

अव्यय ॰उपमथितम् ॰उपमथितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria