Declension table of ?upamathita

Deva

MasculineSingularDualPlural
Nominativeupamathitaḥ upamathitau upamathitāḥ
Vocativeupamathita upamathitau upamathitāḥ
Accusativeupamathitam upamathitau upamathitān
Instrumentalupamathitena upamathitābhyām upamathitaiḥ upamathitebhiḥ
Dativeupamathitāya upamathitābhyām upamathitebhyaḥ
Ablativeupamathitāt upamathitābhyām upamathitebhyaḥ
Genitiveupamathitasya upamathitayoḥ upamathitānām
Locativeupamathite upamathitayoḥ upamathiteṣu

Compound upamathita -

Adverb -upamathitam -upamathitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria