सुबन्तावली ?उपमथित

Roma

पुमान्एकद्विबहु
प्रथमाउपमथितः उपमथितौ उपमथिताः
सम्बोधनम्उपमथित उपमथितौ उपमथिताः
द्वितीयाउपमथितम् उपमथितौ उपमथितान्
तृतीयाउपमथितेन उपमथिताभ्याम् उपमथितैः उपमथितेभिः
चतुर्थीउपमथिताय उपमथिताभ्याम् उपमथितेभ्यः
पञ्चमीउपमथितात् उपमथिताभ्याम् उपमथितेभ्यः
षष्ठीउपमथितस्य उपमथितयोः उपमथितानाम्
सप्तमीउपमथिते उपमथितयोः उपमथितेषु

समास उपमथित

अव्यय ॰उपमथितम् ॰उपमथितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria