Declension table of ?upamardaka

Deva

MasculineSingularDualPlural
Nominativeupamardakaḥ upamardakau upamardakāḥ
Vocativeupamardaka upamardakau upamardakāḥ
Accusativeupamardakam upamardakau upamardakān
Instrumentalupamardakena upamardakābhyām upamardakaiḥ upamardakebhiḥ
Dativeupamardakāya upamardakābhyām upamardakebhyaḥ
Ablativeupamardakāt upamardakābhyām upamardakebhyaḥ
Genitiveupamardakasya upamardakayoḥ upamardakānām
Locativeupamardake upamardakayoḥ upamardakeṣu

Compound upamardaka -

Adverb -upamardakam -upamardakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria