सुबन्तावली ?उपमर्दक

Roma

पुमान्एकद्विबहु
प्रथमाउपमर्दकः उपमर्दकौ उपमर्दकाः
सम्बोधनम्उपमर्दक उपमर्दकौ उपमर्दकाः
द्वितीयाउपमर्दकम् उपमर्दकौ उपमर्दकान्
तृतीयाउपमर्दकेन उपमर्दकाभ्याम् उपमर्दकैः उपमर्दकेभिः
चतुर्थीउपमर्दकाय उपमर्दकाभ्याम् उपमर्दकेभ्यः
पञ्चमीउपमर्दकात् उपमर्दकाभ्याम् उपमर्दकेभ्यः
षष्ठीउपमर्दकस्य उपमर्दकयोः उपमर्दकानाम्
सप्तमीउपमर्दके उपमर्दकयोः उपमर्दकेषु

समास उपमर्दक

अव्यय ॰उपमर्दकम् ॰उपमर्दकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria