Declension table of ?upamadgu

Deva

MasculineSingularDualPlural
Nominativeupamadguḥ upamadgū upamadgavaḥ
Vocativeupamadgo upamadgū upamadgavaḥ
Accusativeupamadgum upamadgū upamadgūn
Instrumentalupamadgunā upamadgubhyām upamadgubhiḥ
Dativeupamadgave upamadgubhyām upamadgubhyaḥ
Ablativeupamadgoḥ upamadgubhyām upamadgubhyaḥ
Genitiveupamadgoḥ upamadgvoḥ upamadgūnām
Locativeupamadgau upamadgvoḥ upamadguṣu

Compound upamadgu -

Adverb -upamadgu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria