सुबन्तावली ?उपमद्गु

Roma

पुमान्एकद्विबहु
प्रथमाउपमद्गुः उपमद्गू उपमद्गवः
सम्बोधनम्उपमद्गो उपमद्गू उपमद्गवः
द्वितीयाउपमद्गुम् उपमद्गू उपमद्गून्
तृतीयाउपमद्गुना उपमद्गुभ्याम् उपमद्गुभिः
चतुर्थीउपमद्गवे उपमद्गुभ्याम् उपमद्गुभ्यः
पञ्चमीउपमद्गोः उपमद्गुभ्याम् उपमद्गुभ्यः
षष्ठीउपमद्गोः उपमद्ग्वोः उपमद्गूनाम्
सप्तमीउपमद्गौ उपमद्ग्वोः उपमद्गुषु

समास उपमद्गु

अव्यय ॰उपमद्गु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria