Declension table of ?upalaprakṣin

Deva

MasculineSingularDualPlural
Nominativeupalaprakṣī upalaprakṣiṇau upalaprakṣiṇaḥ
Vocativeupalaprakṣin upalaprakṣiṇau upalaprakṣiṇaḥ
Accusativeupalaprakṣiṇam upalaprakṣiṇau upalaprakṣiṇaḥ
Instrumentalupalaprakṣiṇā upalaprakṣibhyām upalaprakṣibhiḥ
Dativeupalaprakṣiṇe upalaprakṣibhyām upalaprakṣibhyaḥ
Ablativeupalaprakṣiṇaḥ upalaprakṣibhyām upalaprakṣibhyaḥ
Genitiveupalaprakṣiṇaḥ upalaprakṣiṇoḥ upalaprakṣiṇām
Locativeupalaprakṣiṇi upalaprakṣiṇoḥ upalaprakṣiṣu

Compound upalaprakṣi -

Adverb -upalaprakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria