सुबन्तावली ?उपलप्रक्षिन्

Roma

पुमान्एकद्विबहु
प्रथमाउपलप्रक्षी उपलप्रक्षिणौ उपलप्रक्षिणः
सम्बोधनम्उपलप्रक्षिन् उपलप्रक्षिणौ उपलप्रक्षिणः
द्वितीयाउपलप्रक्षिणम् उपलप्रक्षिणौ उपलप्रक्षिणः
तृतीयाउपलप्रक्षिणा उपलप्रक्षिभ्याम् उपलप्रक्षिभिः
चतुर्थीउपलप्रक्षिणे उपलप्रक्षिभ्याम् उपलप्रक्षिभ्यः
पञ्चमीउपलप्रक्षिणः उपलप्रक्षिभ्याम् उपलप्रक्षिभ्यः
षष्ठीउपलप्रक्षिणः उपलप्रक्षिणोः उपलप्रक्षिणाम्
सप्तमीउपलप्रक्षिणि उपलप्रक्षिणोः उपलप्रक्षिषु

समास उपलप्रक्षि

अव्यय ॰उपलप्रक्षि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria